“परमशक्ति रहस्यम्” एक अत्यंत दिव्य और दुर्लभ स्तोत्र है जो आदि पराशक्ति — उस परम चेतना की उत्पत्ति, विस्तार और ब्रह्माण्डीय क्रिया को प्रकट करता है, जिससे सृष्टि, पालन और संहार का सम्पूर्ण चक्र चलता है।
जब न आकाश था, न जल, न वायु — तब केवल वही एक परमशक्ति थी, जो अज्ञान से रहित, अनंत प्रकाशस्वरूप, और स्वयं में स्थित थी।
उसी परम ऊर्जा ने अपने संकल्प से ब्रह्मा, विष्णु, महेश, और सरस्वती, लक्ष्मी, पार्वती को उत्पन्न किया।
सृष्टि का प्रत्येक अणु उसी दिव्य चेतना से निर्मित है।
🕉️ परमशक्ति रहस्यम् स्तोत्र पाठ
हरि ॐ ॐ परमब्रहमणे नमः।
ॐ परमशक्त्यै नमः ।
ॐ गुरुदेवाय नमः।
ॐ श्री गणेशाय नमः।
ॐ ह्रीं श्रीं क्लीं वं ऐं ब्लूं रं
ॐ आद्या महालक्ष्म्यै नमो नमः।
ॐ ह्री श्रीं ऐं क्लीं औंं क्ष्म्रींं ।
ॐ यं हं कं लं पं श्रीं।
ॐ क्षं ऴं हं सं षं शं वं लं रं यं मं भं बं फं पं नं धं दं थं तं णं ढं डं ठं टं ञं झं जं छं चं ॾं घं गं खं कं क्रीं।
अ आ इ ई उ ऊं ऋ ऴ ए ऐ ओ ओ अं अं: ।
ॐ ह्री श्रीं क्रीं परमेश्वर्यै नमः।
ॐ भगवती मूलप्रकृति परमेश्वर्यै आद्या महालक्ष्म्यै नमः।
ॐ श्रीं ह्रीं क्लीं ऐं श्रीं श्रियै नमः।
ॐ श्रीं ह्रीं ऐं क्लीं सौ:आद्या महालक्ष्म्यै कमलधारिण्यै सिंहवाहिन्यै नमः।
ॐ श्रीं ह्रीं क्लीं ऐं ह्रसौ: जगतप्रसूत्यै श्रियै नमः
ॐ वं श्रींं वं ऐं ह्रीं श्रीं क्लीं श्रीं महाश्रियै नमः ।
ॐ ऐं ह्रीं श्रीं नमो नारायण्यै जगतस्थिति कारिण्यै क्लीं क्लीं क्लीं श्रीं श्रीं श्रीं आं जूं सः ।
ॐ ह्रीं श्रीं क्लीं महाविष्णुमायायै नमः ।
ॐ रासरासेश्वर्यै च विदमहे मूलप्रकृत्यै धीमहि तन्नो राधिका: प्रचोदयात्।
ॐ महालक्ष्म्यै च विदमहे महाश्रियै धीमहि तन्नो श्री: प्रचोदयात्।
ॐ श्रीविद्यायै च विदमहे महाश्रियै धीमहि तन्नो श्री: प्रचोदयात्।
ॐ सिद्धलक्ष्म्यै च विदमहे सर्वशक्त्यै धीमहि तन्नो कमला: प्रचोदयात्।
या साहन्ता हरेराद्या सर्वाकारा सनातनी।
शुद्धानंदचिदाकारा सर्वतः समतां गता ।।1।।
या देवी सर्वभूतेषु सनातनी रूपेण संस्थिता।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः।।
ॐ ऐं हीं श्रीं सर्वस्वरूपायै नमो नमः।
साहं सिसृक्षया युक्ता स्वल्पाल्येनात्मविन्दुना
सृष्टिं कृतवती शुद्ध पूर्णपाइगुण्यविग्रहाम् ।। 2 ।।
या देवी सर्वभूतेषु आत्मबिन्दु रूपेण संस्थिता।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ॥
मंत्र–ॐ ऐं ह्रीं श्रीं आत्मविन्दुरूपिणी नमो नमः ।
अनुज्झितस्वरूपाहं मदीयेनाल्पविन्दुना ।
महालक्ष्मीः समाख्याता त्रैगुण्यपरिवर्तिनी ।।3।।
या देवी सर्वभूतेषु महालक्ष्मीरूपेण संस्थिता।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ॥
मंत्र-ॐ ऐं ह्रीं श्रीं त्रैगुण्यपरिवर्तनी नमो नमः।
रजः प्रधाना तत्राहं महाश्रीः परमेश्वरी।
मदीयं यत्तमोरूपं महामायेति सा स्मृता ।।4 ।।
या देवी सर्वभूतेषु महाश्रीरूपेण संस्थिता।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ॥
मंत्र-ॐ ऐं ह्रीं श्रीं रजोगुणप्रदायिनी नमो नमः ।
मदीयं सत्त्वरूपं यन्महाविद्येति सा स्मृता।
अहं च ते च कामिन्यौ ता वयं तिस्र ऊर्जिताः ।।5।।
या देवी सर्वभूतेषु कामिनी रूपेण संस्थिता।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ||
मंत्र ॐ ऐं ह्रीं श्रीं सतोगुणप्रदायिनी नमो नमः ।
सृष्टवत्यस्तु मिथुनान्यनुरूपाणि च त्रिधा।
मदीयं मिथुनं यत्तन्मानसं रुचिराकृति ॥ 6 ॥
या देवी सर्वभूतेषु सृष्टि रूपेण संस्थिता ।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ।।
मंत्र-ॐ ऐं ह्रीं श्रीं मिथुन रूपिणी नमो नमः।
हिरण्यर्थं पद्माक्षं सुन्दरं कमलासनम् ।
प्रद्युम्नांशादिदं विद्धि सम्भूतं मयि मानसम् ।। 7 “।।
या देवी सर्वभूतेषु प्रद्युम्न रूपेण संस्थिता ।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ।।
मंत्र-ॐ ऐं ह्रीं श्री संकल्पप्रदायिनी नमो नमः । “
धाता विधिर्विरिचश्च ब्रह्मा च पुरुषः स्मृतः ।
श्रीः पद्मा कमला लक्ष्मीस्तत्र नारी प्रकीर्तिता ।। 8 ।। “
“या देवी सर्वभूतेषु नर-नारी रूपेण संस्थिता ।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः” ।।
मंत्र- ॐ ऐं ह्रीं श्रीं ब्रह्मविद्या नमो नमः ।
संकर्षणांशतो द्वन्द्वं महामायासमुद्भवम् ।
त्रिनेत्रं चारुसर्वाङ्गं मानसं तत्रयः पुमान् ।। 9 ।।
“या देवी सर्वभूतेषु संकर्षण रूपेण संस्थिता ।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः “।।
मंत्र-ॐ ह्रीं श्री महामाया नमो नमः ।
स रुद्रः शङ्करः स्थाणुः कपर्दीच त्रिलोचनः ।
तत्र त्रयीश्वरा भाषा विद्या चैवाक्षरा तथा।। 10 ।।
“या देवी सर्वभूतेंषु रुद्र रूपेण संस्थिता।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः’ ।।
मंत्र- ॐ ऐं ह्रीं श्रीं शैवविद्या नमो नमः ।
कामधेनुश्च विज्ञेया सा स्त्री गौश्च सरस्वती।
अनिरुद्धांशम्भूतं महाविद्यासमुद्भवम्।। 11 ।। “
या देवी सर्वभूतेषु अनिरुद्ध रूपेण संस्थिता
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः” ।।
मंत्र- ॐ ऐं ह्रीं श्रीं महाविद्या नमो नमः ।
मिथुनं मानसं यत्तत्पुरुषस्तत्र केशवः ।
विष्णुः कृष्णो हृषीकेशो वासुदेवो जनार्दनः ।। 12 ।। “
या देवी सर्वभूतेषु विष्णु रूपेण संस्थिता।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः’ ।।
मंत्र- ॐ ऐं ह्रीं श्रीं वैष्णवविद्या नमो नम
उमा गौरी सती चण्डा तत्र स्त्री सुभगा सती।
ब्रह्मणस्तु त्रयी पत्नी सा बभूव ममाज्ञया ।। 13।। “
या देवी सर्वभूतेषु आज्ञा रूपेण संस्थिता ।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ।।
मंत्र- ॐ ऐं ह्रीं श्रीं युगलस्वरूपिणी नमो नमः ।
रुद्रस्य दयिता गौरी वासुदेवस्य चाम्बुजा ।
रजसस्तमसश्चैव सत्त्वस्य च विवर्तनम्।। 14।। ”
या देवी सर्वभूतेषु गुण रूपेण संस्थिता।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः’ ।।
मंत्र- ॐ ऐं ह्रीं श्रीं गुणत्रयी नमो नमः ।
आद्यं पर्व तदेतत्ते कथितं मिथुनत्रयम् ।
मध्यमं पर्व वक्ष्यामि गुणानां तदिदं श्रृणु ।। 15 ।।
या देवी सर्वभूतेषु अण्ड रूपेण संस्थिता।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ” ।।
मंत्र- ॐ ऐं ह्रीं श्रीं आद्यायै नमो नमः ।
भाषया सह सम्भूय विरिञ्चोऽण्डमजीजनत् ।
मदाज्ञया बिभेदैतत्स गौर्या सह शंकरः ।। 16 ।। “
या देवी सर्वभूतेषु कार्य रूपेण संस्थिता।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः।।
मंत्र – ॐ ऐं ह्रीं श्रीं ब्रह्माण्डप्रबंधिनी नमो नमः ।
अण्डमध्ये प्रधानं यत्कार्यमासीत्तु वेधसः ।
तदेतत्पालयामास पद्मया सह केशवः ।। 17 ।। ”
या देवी सर्वभूतेषु मातृ रूपेण संस्थिता
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः’ ।।
मंत्र – ॐ ऐं ह्रीं श्रीं लक्ष्म्यै नमो नमः ।
तदेतन्मध्यमं पर्वगुणानां परिकीर्तितम् ।
तृतीयं पर्व वक्ष्यामि तदिहैकमनाः श्रृणु ।। 18 ।। “
या देवी सर्वभूतेषु पर्व रूपेण संस्थिता।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः’ ।।
मंत्र- ॐ ऐं ह्रीं श्रीं मध्यमाये नमो नमः । “
अण्डमध्ये प्रधानं हि यत्तत्सदसदात्मकम्।
वैगुण्यं प्रकृतियोंम स्वभावो योनिरक्षरम् ।। 19 ।। “
या देवी सर्वभूतेषु त्रैगुण्य रूपेण संस्थिता।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः”।।
मंत्र-ॐ ऐं ह्रीं श्रीं महायोनि नमो नमः ।
तदेतत्सलिलीकृत्य तत्त्वमव्यक्तमज्जकम् ।
हृषीकेशः स भगवान् पदाया सह विहाया।। 20 ।। “
या देवी सर्वभूतेषु सलिल रूपेण संस्थिता।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ।।
मंत्र- ॐ ऐं ह्रीं श्री विष्णु सहचरी नमो नमः ।
अप्सु संशयनं चक्रे निदायोगमुपागतः ।
या सा प्रोक्ता महाकाली सा निदा तामसी हाभूत् ।। 21।। “
या देवी सर्वभूतेषु महाकाली रूपेण संस्थिता ।।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ” ।।
मंत्र- ॐ ऐं ह्रीं श्रीं योगनिंद्रा नमो नमः ।
शयानस्य तदा पद्ममभूत्राभ्यां पुरन्दर।
तत्कालमयमाख्यातं पङ्कजं यदपंकजम् ।। 22 ।। “
या देवी सर्वभूतेषु निद्रा रूपेण संस्थिता
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ।
मंत्र- ॐ ऐं ह्रीं श्रीं पद्मावत्यै नमो नमः । “
जलाधिकरणं पद्ममाधारः पुष्करं तथा ।
चक्रं च पुण्डरीकं चेत्येवं नामानि तस्य तु ।। 23 ।। “
या देवी सर्वभूतेषु जल रूपेण संस्थिता।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः।।
मंत्र- ॐ ऐं ह्रीं श्रीं आधारदायिनी नमो नमः ।
चिदचित्तत्त्वमाख्यातं चेतनश्चित्प्रकीर्तितः ।
अचित् त्रैगुण्यमित्युक्तं कीदृक् कालोऽपरः स्मृतः ।। 24।। “
या देवी सर्वभूतेषु चिदशक्ति रूपेण संस्थिता।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः”।।
मंत्र- ॐ ऐं ह्रीं श्रीं चेतनशक्तिप्रदायिनी नमो नमः ।
अचिदशोऽपरः कालस्त्रैगुण्यमपरं स्मृतम्।
बलादिकं तु यत्पूर्व षाड्गुण्ये त्रिकमीरितम् ।। 25।। “
या देवी सर्वभूतेषु काल रूपेण संस्थिता ।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ” ।।
मंत्र- ॐ ऐं ह्रीं श्रीं पडगुण्य प्रदायिनी नमो नमः ।
तदेतत्कालरूपेण सृष्टी सम्परिवर्तते।
स्वतश्चापरिणामीदं त्रैगुण्यं परिणामि तत् ।। 26 ।। “
या देवी सर्वभूतेषु परिवर्तन रूपेण संस्थिता।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ”
मंत्र- ॐ ऐं ह्रीं श्री परिणामदायिनी नमो नमः ।
कालकाल्यात्मकं द्वन्द्वमचिदेतत्प्रकीर्तितम् ।
सृजन्त्या विविधान् भावान्मम देव्या महाश्रियः ।। 27 ।। “
या देवी सर्वभूतेषु सृजन रूपेण संस्थिता।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ” ।।
मंत्र- ॐ ऐं ह्रीं श्री भावात्मिकायै नमो नमः ।
कालोऽयं करणत्वेन वर्तते मन्मयः सदा ।
तस्मात्कालमयात्पद्याद्विष्णुनाभिसमुद्भवात् ।। 28 ।। “
या देवी सर्वभूतेषु उपकरण रूपेण संस्थिता।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः।। ”
मंत्र- ॐ ऐं ह्रीं श्रीं आत्मज्ञानप्रदायिनी नमो नमः ।
ब्रह्मा वेदमयो जज्ञे स त्रय्या सह वीर्यवान्।
हिरण्यगर्भ उक्तो यः पूर्व लक्ष्मीसमुद्भवः ।। 29।। “
या देवी सर्वभूतेषु हिरण्यगर्भ रूपेण संस्थिता।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः” ।।
मंत्र- ॐ ऐं ह्रीं श्रीं आद्यालक्ष्मी नमो नमः ।
महाकालीसमुद्भूता या सा नारी त्रयी स्मृता ।
तदेतन्मिथुनं जज्ञे विष्णोर्नाभिसरोरुहात् ।। 30 । “
या देवी सर्वभूतेषु सरस्वती रूपेण संस्थिता।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ।। ”
मंत्र- ॐ ऐं ह्रीं श्रीं त्रयीविद्यारूपिणी नमो नमः
पदपद्मोद्भवद्वन्द्धं तदेतत् त्रितयं सह ।
महास्तामस आख्यातो विकारः पूर्वकैर्बुधैः ।। 31।।
या देवी सर्वभूतेषु महत्व स्वरूपेण संस्थिता।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः”।।
मंत्र- ॐ ऐं ह्रीं श्रीं तामसी नमो नमः ।
प्राणो हिरण्यगर्भश्च बुद्धिश्चेति त्रिधा भिदा ।
पद्मपुंस्त्रीसमालम्बान्महत्त्वं तस्य शब्द्यते ।। 32।। “
या देवी सर्वभूतेषु प्राण रूपेण संस्थिता
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ”
मंत्र- ॐ ऐं ह्रीं श्रीं त्रिगुणायै नमो नमः ।
गुणः प्राणस्य तु स्पन्दो बुद्धेरध्यवसायता ।
धर्मादिकमधर्माद्यं द्वयं पुंसां गुणो मतः ।। 33 ।। “
या देवी सर्वभूतेषु गुण रूपेण संस्थिता।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः।
मंत्र- ॐ ऐं ह्रीं श्रीं स्पंदनदायिनी नमो नमः ।
धर्मो ज्ञानं च वैराग्यमैश्वर्यं चेति वर्णितः ।
धर्मादिको गुणो यस्मादधर्माद्याः प्रकीर्तिताः ।। 34 ।। “
या देवी सर्वभूतेषु धर्म रूपेण संस्थिता।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः”।।
मंत्र- ॐ ऐं ह्रीं श्रीं धर्मप्रदायिनी नमो नमः ।
महान्तमाविशन्त्येनं प्रेरयामि स्वसृष्टये ।
प्रेर्यमाणात्ततस्तस्मादहङ्कारश्च जज्ञिवान् ।। 35।। “
या देवी सर्वभूतेषु अहंकार रूपेण संस्थिता।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः।।
मंत्र- ॐ ऐं ह्रीं श्रीं महा-महानायिकायै नमो नमः ।
पूर्वं यः शंकरः प्रोक्तो महामायासमुद्भवः ।
या पत्नी तस्य गौरी सा जज्ञेऽभिमतिरत्र तु ।। 36 ।। ‘
या देवी सर्वभूतेषु महामाया स्वरूपेण संस्थिता।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ।।
मंत्र – ॐ ऐं ह्रीं श्रीं उत्प्रेरितकायै नमो नमः । “
आविश्यामुमहङ्कार साये प्रेरयाम्यहम्।
स बभूव त्रिधा पूर्व गुणव्यतिकरात्तदा ।। 37 ।। “
या देवी सर्वभूतेषु अहंकार रूपेण संस्थिता।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः”।।
मंत्र-ॐ ऐं ह्रीं श्रीं तत्वप्रदायिनी नमो नमः ।
तामसस्तत्र भूतादिस्तस्य सर्वमिदं श्रणं ।
भूतादेः शब्दमात्रं तन्मात्राच्छब्दसम्भवः ।। 38 ।। “
या देवी सर्वभूतेषु पंचमहाभूतरूपेण संस्थिता।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः”।।
मंत्र-ॐ ऐं ह्रीं श्रीं तमोगुण प्रदायिनी नमो नमः ।
मत्प्रेरिताच्छब्दमात्रात्स्पर्शमात्रं बभूव ह।
स्पर्शस्तु स्पर्शतन्मात्रात्तन्मात्रात्प्रेरितान्मया ।। 39 “।।
या देवी सर्वभूतेषु शब्द रूपेण संस्थिता।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ।। ”
मंत्र- ॐ ऐं ह्रीं श्री उत्पन्नकारिणी नमो नमः ।
तदासीदूपतन्मात्रं तस्माच्च प्रेरितान्मया ।
रूपमाविर्बभूवाद्यं रसमात्रं ततः परम् ।। 40 ।। “
या देवी सर्वभूतेषु रूप रूपेण संस्थिता।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः’ ।।
मंत्र-ॐ ऐं ह्रीं श्रीं रससिद्धिप्रदायिनी नमो नमः |
रसमात्रान्मया क्ष्तिात्तस्माज्जज्ञे रसस्ततः ।
गन्धतन्मात्रमप्यासीत्तस्माच्च प्रेरितान्मया 41 ।। “
या देवी सर्वभूतेषु रस, गंध रूपेण संस्थिता ।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः” ।।
मंत्र- ॐ ऐं ह्रीं श्रीं प्रेरिताये नमो नमः ।
शुद्ध गन्धः समुद्भूत इतीयं भौतिकी भिदा ।
मात्राणि सूक्ष्मभूतानि स्थूलभूतानि चापरे ।। 42 ।। “
या देवी सर्वभूतेषु गंध रूपेण संस्थिता
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः” ।।
मंत्र- ॐ ऐं ह्रीं श्रीं भौतिकायै नमो नमः ।
शब्दादय:समाख्याता गुणा: शब्दादयस्तु ये।
स्थूलभूतविसर्गास्ते नान्ये शब्दादयो गुणाः ।। 43 ।।
या देवी सर्वभूतेषु शब्द रूपेण संस्थिता ।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः” ।।
मंत्र- ॐ ऐं ह्रीं श्रीं शब्दिकायै नमो नमः ।
शान्तत्त्वं चैव घोरत्वं मूढत्वं चेति तत् त्रिधा ।
सत्त्वाद्युन्मेषरूपाणि तानि सूक्ष्मेषु सन्ति न ।। 44 ।। “
या देवी सर्वभूतेषु शांति रूपेण संस्थिता ।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः।।
मंत्र- ॐ ऐं ह्रीं श्रीं सूक्ष्मरूपायै नमो नमः । “
तेन तन्मात्रता तेषां सूक्ष्मनां परिकीर्तिता ।
सुखदुःखादिदायित्वात् स्थूलत्वमितरत्र तु ।। 45 ।। “
या देवी सर्वभूतेषु तंत्र रूपेण संस्थिता ।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ” ।।
मंत्र- ॐ ऐं ह्रीं श्रीं तंत्रिकायै नमो नमः ।
स्थूलानामेव भूतानां त्रिधावस्था प्रकीर्तिता ।
सूक्ष्माश्च पितृजाश्चैव प्रभूता इति भेदतः ।। 46 ।। ”
या देवी सर्वभूतेषु स्थूल रूपेण संस्थिता ।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः।।
मंत्र- ॐ ऐं ह्रीं श्रीं भूतिकायै नमो नमः ।
घटाद्या विविधा बाह्याः प्रभूता इति शब्द्यते ।
शुक्लशोणितसम्भूता विशेषाः पितृजाः स्मृताः ।। 47 “
या देवी सर्वभूतेषु पितृ रूपेण संस्थिता।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः।। ‘
मंत्र- ॐ ऐं ह्रीं श्रींं पितरस्वरूपिणी नमो नमः । “
सूक्ष्मास्तु पञ्चभूताः स्युः सूक्ष्मदेहव्यपाश्रयाः ।
सर्गो भूतादिजो होवं क्रमशः परिकीर्तितः ।। 48 ।। “
या देवी सर्वभूतेषु शरीर रूपेण संस्थिता।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ।।
मंत्र- ॐ ऐं ह्रीं श्रीं जीवस्वरूपिणी नमो नमः।
अहंकारस्य यावंशी रजः सत्त्वसमाश्रयौ।
वैकारिक इति प्रोक्तः सात्त्विकोंऽशस्तयोः परः ।। 49 ।।
या देवी सर्वभूतेषु वंश रूपेण संस्थिता ।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ” ।।
मंत्र ॐ ऐं ह्री श्रीं वैकारिकायै नमो नमः ।
तैजसः कथितः सद्भिस्तयोः सृष्टिमिमां श्रृणु ।
वैकारिकादहंकारदासीच्छ्रोत्रादिधीन्द्रियम् ।। 50 ।। ”
या देवी सर्वभूतेषु इन्द्रिय रूपेण संस्थिता।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः”।।
मंत्र- ॐ ऐं ह्रीं श्रीं तेजात्मिकायै नमो नमः ।
” कर्मेन्द्रियं च वागादि तैजसात्सम्प्रवर्तते ।
उभयस्मात्ततश्चासीद् बुद्धिकर्मेन्द्रियं मनः ।। 51, ।। “
या देवी सर्वभूतेषु कर्म रूपेण संस्थिता ।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः।।
मंत्र – ॐ ऐं ह्रीं श्रीं कर्मेन्द्रिय नमो नमः ।
श्रोत्रं त्वक् चैव चक्षुश्च जिह्वा घ्राणं च पञ्चमम्।
बुद्धीन्द्रियाणि पञ्चाहुः शक्तिरेषा मदात्मिका ।। 52 ।। “
या देवी सर्वभूतेषु शक्ति रूपेण संस्थिता ।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः”।।
मंत्र- ॐ ऐं ह्रीं श्रीं उभयात्मिकायै नमो नमः ।
वाक् च हस्तौ च पादौ च तथोपस्थं च पायु च।
कर्मेन्द्रियाणि पञ्चाहुः शक्तिरेषा मदात्मिका ।। 53 ।। “
या देवी सर्वभूतेषु वाक् रूपेण संस्थिता ।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः”।।
मंत्र- ॐ ऐं ह्रीं श्रीं स्वरूपिकायै नमो नमः
या सा विज्ञानशक्तिमें पारम्पर्यक्रमागता ।
बुद्धीन्द्रियाण्यधिष्ठाय विषयेषु प्रवर्तते ।। 54 ।। “
या देवी सर्वभूतेषु विज्ञान रूपेण संस्थिता।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ।।
मंत्र- ॐ ऐं ह्रीं श्रीं विषयवासनाप्रदायिनी नमो नमः ।
किशक्ति भासा मे पारम्पर्यक्रमागता ।
कर्मेन्द्रियाण्यधिष्ठाय कर्तव्येषु प्रवर्तते।। 55 ।।
या देवी सर्वभूतेषु क्रियाशक्ति रूपेण संस्थिता।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ।।
ॐ ऐं हीं श्रीं प्रवृत्तिकायै नमः।
श्रोत्रस्य विषयः शब्दः श्रवणं च क्रिया मता।
त्वचश्च विषय: स्पर्श: स्पर्शनं च क्रिया मता । 56 ।। “
या देवी सर्वभूतेषु श्रवण रूपेण संस्थिता।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नम ।
मंत्र-ॐ ऐं ह्रीं श्रीं स्पर्शशिकायै नमो नमः।
चक्षुषो विषयों रूपं दर्शनं च क्रिया मता ।
जिह्वाया विषयो रस्यो रसनं यं मता ।। 57।। “
या देवी सर्वभूतेषु दर्शन रूपेण संस्थिता।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः’ ।।
मंत्र- ॐ ऐं ह्रीं श्रीं प्रकाशिकायै नमो नमः । “
घ्राणस्य विषयो गन्ध आघ्राणं च क्रिया मता ।
वृत्तयो विषयेष्वस्य श्रोत्रादेः श्रवणादयः ।। 58 ।।
या देवी सर्वभूतेषु गंध रूपेण संस्थिता।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः
मंत्र- ॐ ऐं ह्रीं श्रीं श्रवणादिकायै नमो नमः । “
आलोचनानि कथ्यन्ते धर्मिमात्रग्रहश्च सः ।
दिक् च विद्युत्तथा सूर्यः सोमो वसुमती तथा ।। 59 ।।
अधिदैवमिति प्रोक्तं क्रमाच्छ्रोत्रादिपञ्चके ।
अधिभूतमिति प्रोक्तः शब्दाद्यो विषयः क्रमात् ।। 60।। “
या देवी सर्वभूतेषु पिण्ड रूपेण संस्थिता
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ”
मंत्र-ॐ ही वो आधिदेविकायै नमो नमः
श्रोत्रादिपंचकम् त्वेतदध्यात्मं परिकीर्तितम्।
श्रोत्रादेः सात्विकात्सृष्टिर्वियदादिव्यपेक्षया ।। 61।। “
या देवी सर्वभूतेषु अध्यारूपेण संस्थिता।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः।।
मंत्र-ॐ दिव्यायै नमो नमः ।
तेन भौतिकमित्युक्तं क्रमाछत्रादिकम्।
वाचस्तु विषयः शब्दो वचनं च किया मता ।। 62 ।। “
या देवी सर्वभू ज्ञानेन्द्रियरूपेण संस्थिता।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः”।।
मंत्र-ॐ ऐं ह्रीं श्रीं भौतिकायै नमो नमः ।
हस्तेन्द्रियस्य चादेयमादानं च क्रिया मता ।
पादेन्द्रियस्य गन्तव्यं गमनं च क्रिया मता ।। 63 ।। “
या देवी सर्वभूतेषु आदान-प्रदान रूपेण संस्थिता।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः”
मंत्र- ॐ ऐं ह्रीं श्री गमनायै नमो नमः ।
उपस्थस्य तदानन्द्यमानन्दश क्रिया मता ।
विसृज्य विषयः पायोर्विसर्गश्च क्रिया मता ।। 64 ।। “
या देवी सर्वभूतेषु आनंद रूपेण संस्थिता।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ” ।।
मंत्र ॐ ऐं ह्रीं श्रीं विसर्गाय नमो नमः ।
हस्तादिकं पञ्चकं यत्तत्पञ्चविषयात्मकम् ।
अग्निरिन्दश्च विष्णुश्च तथैवाद्यः प्रजापतिः ।। 65 ।। “
या देवी सर्वभूतेषु अधिदेवता रूपेण संस्थिता।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ” ।।
मंत्र- ॐ ऐं ह्रीं श्री पंचविषयायै नमो नमः ।
मित्रश्चेति क्रमाज्ज्ञेया अधिदेवा विचक्षणः ।
शब्दः पञ्चात्मकं चैव वागादेर्विषयो हि यः ।। 66 ।।
सोऽधिभूत इति प्रोक्तो वागाद्यध्यात्ममुच्यते ।
मनस्तु सहकार्यस्मिन्नुभयत्रापि पञ्चके ।। 67 ।।
ज्ञानेन्द्रियगणैचैतद्विकल्पं तनुते मनः ।
विकल्पो विविधा क्लुप्तिस्तच्च प्रोक्तं विशेषणम् ।। 68 ।। “
या देवी सर्वभूतेषु संकल्प रूपेण संस्थिता ।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ” ।।
मंत्र ॐ ऐं ह्रीं श्री विकल्पायै नमो नमः ।
धर्मेण सह सम्बन्धो धर्मिणश्च स उच्यते ।
विकल्पः पञ्चधा ज्ञेयो दव्यकर्मगुणादिभिः ।। 69 ।। “
या देवी सर्वभूतेषु द्रव्य रूपेण संस्थिता ।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ।। ”
मंत्र- ॐ ऐं ह्रीं श्रीं धर्मायै नमो नमः ।
दण्डीति द्रव्यसंयोगाच्छुक्लो गुणसमन्वयात् ।
गच्छतीति क्रियायोगात्पुमान् सामान्यसंस्थितेः ।। 70 ।। “
या देवी सर्वभूतेषु योग रूपेण संस्थिता।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ।।
मंत्र- ॐ ऐं ह्रीं श्री अवस्थायै नमो नमः । “
डित्थः शब्दसमायोगादितीयं पञ्चधा स्थितिः ।
कर्मेन्द्रियगणैश्चैतत्संकल्पं तनुते मनः ।। 71 ।। “
या देवी सर्वभूतेषु गण रूपेण संस्थिता।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः।।
मंत्र- ॐ ऐं ह्रीं श्रीं मनसायै नमो नमः । “
औदासीन्यच्युतिय सा संकल्पोद्योगनामिका।
अहंकारेण चैतस्मिन्नुभयत्र गणे स्थितिः ।। 72 ।। “
या देवी सर्वभूतेषु उद्योग रूपेण संस्थिता ।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः।। ”
मंत्र- ॐ ऐं ह्रीं श्रीं कारणायै नमो नमः ।
ज्ञानेन्द्रियगणे सोऽयमभिमानेन वर्तते।
देशकालान्वयो ज्ञातुरभिमानः प्रकीर्तितः ।। 73 ।। “
या देवी सर्वभूतेषु अभिमान रूपेण संस्थिता।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः” ।।
मंत्र- ॐ ऐं ह्रीं श्रीं अभिमानायै नमो नमः ।
ममाद्य पुरतो भातीत्येवं वस्तु प्रतीयते ।
कर्मेन्द्रियगणे त्वेष संरम्भेण प्रवर्तते ।। 74 ।।
या देवी सर्वभूतेषु वस्तु रूपेण संस्थिता ।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ” ।।
मंत्र-ॐ ऐं ह्रीं श्रीं दृश्यायै नमो नमः ।
संकल्पपूर्वरूपस्तु संरम्भः परिकीर्तितः ।
बुद्धिरध्यवसायेन ज्ञानेन्द्रियगणे स्थिता ।। 75।। ‘
या देवी सर्वभूतेषु अस्तित्व रूपेण संस्थिता ।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः”।।
मंत्र-ॐ ऐं ह्रीं श्रीं अहम दायिनी नमो नमः ।
बुद्धिरध्यवसायार्थावधारणमुदीर्यते।
अवधारणमर्थानां निश्चयः परिकीर्तितः ।। 76 ।। “
या देवी सर्वभूतेषु निश्चय रूपेण संस्थिता।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः’।।
मंत्र ॐ ऐं ह्रीं श्रीं ंंंंंं अवधारिणी नमो नमः |
कर्मेन्द्रियगणे बुद्धिः प्रयत्नेन प्रवर्तते
त्रयोदशविधं ज्ञेयं तदेतत्करणं बुधैः ।। 77 ।। “
या देवी सर्वभूतेषु प्रवृत्ति रूपेण संस्थिता।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ” ।।
मंत्र- ॐ ऐं ह्रीं श्रीं बुद्धिदायिनी नमो नमः ।
बाह्यं दशविधं ज्ञेयं त्रिधान्तःकरणं स्मृतम् ।
त्रयोविंशतिरेते तु विकाराः परिकीर्तिताः ।। 78 ।। “
या देवी सर्वभूतेषु अंतःकरण रूपेण संस्थिता ।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः’।।
मंत्र- ॐ ऐं ह्रीं श्रीं ज्ञाता नमो नमः ।
करणानि दश त्रीणि सूक्ष्मांशाः स्थूलसम्भवाः ।
एतत्सूक्ष्मशरीरं तु विराजः परिकीर्तितम्।। 79 ।। ”
या देवी सर्वभूतेषु प्रथमा रूपेण संस्थिता।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ।।
मंत्र- ॐ ऐं ह्रीं श्रीं शरीरधारिणी नमो नमः ।
व्यष्टयः सूक्ष्मदेहाश्च प्रतिजीवं व्यवस्थिताः ।
अपवर्गे निवर्तन्ते जीवेभ्यस्ते स्वयोनिजाः ।। “80 ।।
या देवी सर्वभूतेषु जन्म रूपेण संस्थिता।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः” ।।
मंत्र-ॐ ह्रीं श्रीं स्वयोनिजा नमो नमः ।
अन्योन्यानुग्रहेणैते त्रयोविंशतिरुत्थिताः ।
महदाद्या विशेषान्ता ह्यण्डमुत्पादयन्ति ते ।। 81।। “
या देवी सर्वभूतेषु अनुग्रह रूपेण संस्थिता।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ।। ”
मंत्र- ॐ ऐं ह्रीं श्रीं उत्पादिका नमो नमः ।
तदण्डमभवर्द्धमं सहस्रांशुसमप्रभम्।
तस्मिन् प्रजापतिर्जज्ञे विराड् देवश्चतुर्मुखः ।। 82 ।। “
या देवी सर्वभूतेषु स्वर्णअण्ड रूपेण संस्थिता ।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः।।
मंत्र- ॐ ऐं ह्रीं श्रीं वीराटिकायै नमो नमः ।
विराजश्च मनुर्जज्ञे मनोस्ते मानवाः स्मृताः ।
मरीचिप्रमुखास्तेभ्यो जगदेतच्चराचरम् ।। 83 ।। “
या देवी सर्वभूतेषु मनु रूपेण संस्थिता ।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः”।।
मंत्र- ॐ ऐं ह्रीं श्रीं जनन्ये नमो नमः ।
✨ स्तोत्र का रहस्य और लाभ
🔹 यह स्तोत्र बताता है कि ब्रह्माण्ड में हर शक्ति — चाहे वह सृजन की हो या विनाश की — परमशक्ति की ही अभिव्यक्ति है।
🔹 इसका पाठ नवरात्रि, शुक्रवार, या पूर्णिमा तिथि में विशेष फलदायी होता है।
🔹 श्रीविद्या, श्रीचक्र या महालक्ष्मी साधना से पहले इसका पाठ करने से सिद्धि, ऋणमुक्ति, धनलाभ और आत्मशक्ति की प्राप्ति होती है।
🔹 साधक को यह अनुभव होता है कि “मैं ही वही शक्ति हूँ” — यह अद्वैत ज्ञान की चरम स्थिति है।
🌼 पाठ विधि (How to Chant)
- स्नान कर, स्वच्छ वस्त्र धारण करें।
- पूर्व या उत्तर दिशा की ओर मुख कर आसन ग्रहण करें।
- दीपक जलाकर, देवी को लाल पुष्प और कुमकुम से पूजन करें।
- मन में संकल्प लें — “मैं परमशक्ति से एकत्व का अनुभव करूँ।”
- परमशक्ति रहस्यम् स्तोत्र का भावपूर्वक पाठ करें।
🌺 परमशक्ति रहस्यम् स्तोत्र पाठ से लाभ
- जीवन से ऋण, भय और क्लेश का नाश होता है।
- धन, सौभाग्य और समृद्धि का आगमन होता है।
- मन को अडिग शांति और स्थिरता प्राप्त होती है।
- साधक का चित्त दिव्यता से भर जाता है।
- यह स्तोत्र आत्मा को परब्रह्म शक्ति से जोड़ता है।
🌻 निष्कर्ष (Conclusion)
परमशक्ति रहस्यम् स्तोत्र केवल एक प्रार्थना नहीं —
यह सृष्टि और चेतना का शुद्ध विज्ञान है।
जो साधक इसे श्रद्धा, भक्ति और नित्य पाठ के साथ अपनाता है,
वह अपने भीतर स्थित उस “अदृश्य दिव्य शक्ति” को अनुभव करता है
जो सम्पूर्ण जगत को धारण करती है।
यह स्तोत्र वास्तव में “शक्ति-तत्व” की जीवंत अनुभूति है —
जहाँ साधक स्वयं परमशक्ति का रूप बन जाता है।
❓ Frequently Asked Questions (FAQ)
Q1. परमशक्ति रहस्यम् स्तोत्र कब पढ़ना चाहिए?
👉 इसे प्रातःकाल या रात्रि के शांत समय में, विशेषकर शुक्रवार या पूर्णिमा को पढ़ना अत्यंत शुभ माना जाता है।
Q2. क्या इस स्तोत्र का पाठ सामान्य व्यक्ति कर सकता है?
👉 हाँ, जो भी श्रद्धा और भक्ति से पाठ करता है, उसे लाभ अवश्य मिलता है। किसी दीक्षा की आवश्यकता नहीं।
Q3. क्या यह श्रीविद्या साधना के लिए अनिवार्य है?
👉 नहीं, परंतु श्रीविद्या साधना में यह अत्यंत सहायक माना गया है। यह साधना को गहनता और सफलता प्रदान करता है।
Q4. क्या इससे भौतिक लाभ भी मिलते हैं?
👉 हाँ, इसका नियमित पाठ धन, ऋणमुक्ति, स्थिरता और मानसिक शांति प्रदान करता है।
Also Read:
🟪🕉 श्री नृसिंह मंत्र, स्तोत्र, आरती और सहस्त्रनाम संग्रह 🕉🟪
श्री नृसिंह मंत्र संग्रह — श्री विष्णु के उग्र अवतार हैं, जिन्होंने भक्त प्रह्लाद की…
🌟 भगवान कुबेर: धन के देवता, यक्षराज और उत्तर दिशा के दिक्पाल
🚩 परिचय भगवान कुबेर (Yaksharaj Dhanadhipati Kubera) हिंदू धर्म में धन, वैभव, समृद्धि और भौतिक…
🌸 परमशक्ति रहस्यम् स्तोत्र (ParamShakti Rahasyam Strot) : सृष्टि की आदि ऊर्जा का रहस्य
“परमशक्ति रहस्यम्” एक अत्यंत दिव्य और दुर्लभ स्तोत्र है जो आदि पराशक्ति — उस परम…
🪔 श्री स्वर्ण महालक्ष्मी सहस्त्रनामावली (Shri Swarn Mahalakshmi Sahastranamawali) : माँ लक्ष्मी के 1000 नामों का चमत्कारी पाठ
🌷 परिचय (Introduction) श्री स्वर्ण महालक्ष्मी सहस्त्रनामावली माँ लक्ष्मी के स्वर्णमयी स्वरूप की एक दिव्य…
🕉️ ऋणमुक्ति श्री गणेश स्तोत्रम् अर्थ सहित (Runa Mukti Ganesh Stotram with Meaning in Hindi & English)
🌸 कर्ज से मुक्ति और समृद्धि प्राप्त करने का दिव्य स्तोत्र 🌿 परिचय (Introduction) ऋणमुक्ति…
🪔 श्रीकृष्णाष्टकम् पाठ– श्रीकृष्ण की भक्ति से पापों का नाश करने वाला स्तोत्र
🌸 परिचय श्रीकृष्णाष्टकम् भगवान श्रीकृष्ण की स्तुति में रचा गया एक दिव्य स्तोत्र है। यह…